| Singular | Dual | Plural |
Nominativo |
आशीर्वती
āśīrvatī
|
आशीर्वत्यौ
āśīrvatyau
|
आशीर्वत्यः
āśīrvatyaḥ
|
Vocativo |
आशीर्वति
āśīrvati
|
आशीर्वत्यौ
āśīrvatyau
|
आशीर्वत्यः
āśīrvatyaḥ
|
Acusativo |
आशीर्वतीम्
āśīrvatīm
|
आशीर्वत्यौ
āśīrvatyau
|
आशीर्वतीः
āśīrvatīḥ
|
Instrumental |
आशीर्वत्या
āśīrvatyā
|
आशीर्वतीभ्याम्
āśīrvatībhyām
|
आशीर्वतीभिः
āśīrvatībhiḥ
|
Dativo |
आशीर्वत्यै
āśīrvatyai
|
आशीर्वतीभ्याम्
āśīrvatībhyām
|
आशीर्वतीभ्यः
āśīrvatībhyaḥ
|
Ablativo |
आशीर्वत्याः
āśīrvatyāḥ
|
आशीर्वतीभ्याम्
āśīrvatībhyām
|
आशीर्वतीभ्यः
āśīrvatībhyaḥ
|
Genitivo |
आशीर्वत्याः
āśīrvatyāḥ
|
आशीर्वत्योः
āśīrvatyoḥ
|
आशीर्वतीनाम्
āśīrvatīnām
|
Locativo |
आशीर्वत्याम्
āśīrvatyām
|
आशीर्वत्योः
āśīrvatyoḥ
|
आशीर्वतीषु
āśīrvatīṣu
|