Sanskrit tools

Sanskrit declension


Declension of आशीर्वती āśīrvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आशीर्वती āśīrvatī
आशीर्वत्यौ āśīrvatyau
आशीर्वत्यः āśīrvatyaḥ
Vocative आशीर्वति āśīrvati
आशीर्वत्यौ āśīrvatyau
आशीर्वत्यः āśīrvatyaḥ
Accusative आशीर्वतीम् āśīrvatīm
आशीर्वत्यौ āśīrvatyau
आशीर्वतीः āśīrvatīḥ
Instrumental आशीर्वत्या āśīrvatyā
आशीर्वतीभ्याम् āśīrvatībhyām
आशीर्वतीभिः āśīrvatībhiḥ
Dative आशीर्वत्यै āśīrvatyai
आशीर्वतीभ्याम् āśīrvatībhyām
आशीर्वतीभ्यः āśīrvatībhyaḥ
Ablative आशीर्वत्याः āśīrvatyāḥ
आशीर्वतीभ्याम् āśīrvatībhyām
आशीर्वतीभ्यः āśīrvatībhyaḥ
Genitive आशीर्वत्याः āśīrvatyāḥ
आशीर्वत्योः āśīrvatyoḥ
आशीर्वतीनाम् āśīrvatīnām
Locative आशीर्वत्याम् āśīrvatyām
आशीर्वत्योः āśīrvatyoḥ
आशीर्वतीषु āśīrvatīṣu