| Singular | Dual | Plural |
Nominativo |
आश्वत्थम्
āśvattham
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Vocativo |
आश्वत्थ
āśvattha
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Acusativo |
आश्वत्थम्
āśvattham
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Instrumental |
आश्वत्थेन
āśvatthena
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थैः
āśvatthaiḥ
|
Dativo |
आश्वत्थाय
āśvatthāya
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थेभ्यः
āśvatthebhyaḥ
|
Ablativo |
आश्वत्थात्
āśvatthāt
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थेभ्यः
āśvatthebhyaḥ
|
Genitivo |
आश्वत्थस्य
āśvatthasya
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थानाम्
āśvatthānām
|
Locativo |
आश्वत्थे
āśvatthe
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थेषु
āśvattheṣu
|