| Singular | Dual | Plural |
Nominativo |
आश्वत्थिकम्
āśvatthikam
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Vocativo |
आश्वत्थिक
āśvatthika
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Acusativo |
आश्वत्थिकम्
āśvatthikam
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Instrumental |
आश्वत्थिकेन
āśvatthikena
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकैः
āśvatthikaiḥ
|
Dativo |
आश्वत्थिकाय
āśvatthikāya
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकेभ्यः
āśvatthikebhyaḥ
|
Ablativo |
आश्वत्थिकात्
āśvatthikāt
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकेभ्यः
āśvatthikebhyaḥ
|
Genitivo |
आश्वत्थिकस्य
āśvatthikasya
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकानाम्
āśvatthikānām
|
Locativo |
आश्वत्थिके
āśvatthike
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकेषु
āśvatthikeṣu
|