| Singular | Dual | Plural |
Nominativo |
आश्ववालम्
āśvavālam
|
आश्ववाले
āśvavāle
|
आश्ववालानि
āśvavālāni
|
Vocativo |
आश्ववाल
āśvavāla
|
आश्ववाले
āśvavāle
|
आश्ववालानि
āśvavālāni
|
Acusativo |
आश्ववालम्
āśvavālam
|
आश्ववाले
āśvavāle
|
आश्ववालानि
āśvavālāni
|
Instrumental |
आश्ववालेन
āśvavālena
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालैः
āśvavālaiḥ
|
Dativo |
आश्ववालाय
āśvavālāya
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालेभ्यः
āśvavālebhyaḥ
|
Ablativo |
आश्ववालात्
āśvavālāt
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालेभ्यः
āśvavālebhyaḥ
|
Genitivo |
आश्ववालस्य
āśvavālasya
|
आश्ववालयोः
āśvavālayoḥ
|
आश्ववालानाम्
āśvavālānām
|
Locativo |
आश्ववाले
āśvavāle
|
आश्ववालयोः
āśvavālayoḥ
|
आश्ववालेषु
āśvavāleṣu
|