| Singular | Dual | Plural |
Nominativo |
आषाढभवः
āṣāḍhabhavaḥ
|
आषाढभवौ
āṣāḍhabhavau
|
आषाढभवाः
āṣāḍhabhavāḥ
|
Vocativo |
आषाढभव
āṣāḍhabhava
|
आषाढभवौ
āṣāḍhabhavau
|
आषाढभवाः
āṣāḍhabhavāḥ
|
Acusativo |
आषाढभवम्
āṣāḍhabhavam
|
आषाढभवौ
āṣāḍhabhavau
|
आषाढभवान्
āṣāḍhabhavān
|
Instrumental |
आषाढभवेन
āṣāḍhabhavena
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवैः
āṣāḍhabhavaiḥ
|
Dativo |
आषाढभवाय
āṣāḍhabhavāya
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवेभ्यः
āṣāḍhabhavebhyaḥ
|
Ablativo |
आषाढभवात्
āṣāḍhabhavāt
|
आषाढभवाभ्याम्
āṣāḍhabhavābhyām
|
आषाढभवेभ्यः
āṣāḍhabhavebhyaḥ
|
Genitivo |
आषाढभवस्य
āṣāḍhabhavasya
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवानाम्
āṣāḍhabhavānām
|
Locativo |
आषाढभवे
āṣāḍhabhave
|
आषाढभवयोः
āṣāḍhabhavayoḥ
|
आषाढभवेषु
āṣāḍhabhaveṣu
|