Herramientas de sánscrito

Declinación del sánscrito


Declinación de आषाढभव āṣāḍhabhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आषाढभवः āṣāḍhabhavaḥ
आषाढभवौ āṣāḍhabhavau
आषाढभवाः āṣāḍhabhavāḥ
Vocativo आषाढभव āṣāḍhabhava
आषाढभवौ āṣāḍhabhavau
आषाढभवाः āṣāḍhabhavāḥ
Acusativo आषाढभवम् āṣāḍhabhavam
आषाढभवौ āṣāḍhabhavau
आषाढभवान् āṣāḍhabhavān
Instrumental आषाढभवेन āṣāḍhabhavena
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवैः āṣāḍhabhavaiḥ
Dativo आषाढभवाय āṣāḍhabhavāya
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Ablativo आषाढभवात् āṣāḍhabhavāt
आषाढभवाभ्याम् āṣāḍhabhavābhyām
आषाढभवेभ्यः āṣāḍhabhavebhyaḥ
Genitivo आषाढभवस्य āṣāḍhabhavasya
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवानाम् āṣāḍhabhavānām
Locativo आषाढभवे āṣāḍhabhave
आषाढभवयोः āṣāḍhabhavayoḥ
आषाढभवेषु āṣāḍhabhaveṣu