Singular | Dual | Plural | |
Nominativo |
आसनिषुः
āsaniṣuḥ |
आसनिषू
āsaniṣū |
आसनिषवः
āsaniṣavaḥ |
Vocativo |
आसनिषो
āsaniṣo |
आसनिषू
āsaniṣū |
आसनिषवः
āsaniṣavaḥ |
Acusativo |
आसनिषुम्
āsaniṣum |
आसनिषू
āsaniṣū |
आसनिषूः
āsaniṣūḥ |
Instrumental |
आसनिष्वा
āsaniṣvā |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभिः
āsaniṣubhiḥ |
Dativo |
आसनिषवे
āsaniṣave आसनिष्वै āsaniṣvai |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Ablativo |
आसनिषोः
āsaniṣoḥ आसनिष्वाः āsaniṣvāḥ |
आसनिषुभ्याम्
āsaniṣubhyām |
आसनिषुभ्यः
āsaniṣubhyaḥ |
Genitivo |
आसनिषोः
āsaniṣoḥ आसनिष्वाः āsaniṣvāḥ |
आसनिष्वोः
āsaniṣvoḥ |
आसनिषूणाम्
āsaniṣūṇām |
Locativo |
आसनिषौ
āsaniṣau आसनिष्वाम् āsaniṣvām |
आसनिष्वोः
āsaniṣvoḥ |
आसनिषुषु
āsaniṣuṣu |