| Singular | Dual | Plural |
Nominativo |
अकुतोभया
akutobhayā
|
अकुतोभये
akutobhaye
|
अकुतोभयाः
akutobhayāḥ
|
Vocativo |
अकुतोभये
akutobhaye
|
अकुतोभये
akutobhaye
|
अकुतोभयाः
akutobhayāḥ
|
Acusativo |
अकुतोभयाम्
akutobhayām
|
अकुतोभये
akutobhaye
|
अकुतोभयाः
akutobhayāḥ
|
Instrumental |
अकुतोभयया
akutobhayayā
|
अकुतोभयाभ्याम्
akutobhayābhyām
|
अकुतोभयाभिः
akutobhayābhiḥ
|
Dativo |
अकुतोभयायै
akutobhayāyai
|
अकुतोभयाभ्याम्
akutobhayābhyām
|
अकुतोभयाभ्यः
akutobhayābhyaḥ
|
Ablativo |
अकुतोभयायाः
akutobhayāyāḥ
|
अकुतोभयाभ्याम्
akutobhayābhyām
|
अकुतोभयाभ्यः
akutobhayābhyaḥ
|
Genitivo |
अकुतोभयायाः
akutobhayāyāḥ
|
अकुतोभययोः
akutobhayayoḥ
|
अकुतोभयानाम्
akutobhayānām
|
Locativo |
अकुतोभयायाम्
akutobhayāyām
|
अकुतोभययोः
akutobhayayoḥ
|
अकुतोभयासु
akutobhayāsu
|