| Singular | Dual | Plural |
Nominativo |
अकुत्रचभयम्
akutracabhayam
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयानि
akutracabhayāni
|
Vocativo |
अकुत्रचभय
akutracabhaya
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयानि
akutracabhayāni
|
Acusativo |
अकुत्रचभयम्
akutracabhayam
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयानि
akutracabhayāni
|
Instrumental |
अकुत्रचभयेन
akutracabhayena
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयैः
akutracabhayaiḥ
|
Dativo |
अकुत्रचभयाय
akutracabhayāya
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयेभ्यः
akutracabhayebhyaḥ
|
Ablativo |
अकुत्रचभयात्
akutracabhayāt
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयेभ्यः
akutracabhayebhyaḥ
|
Genitivo |
अकुत्रचभयस्य
akutracabhayasya
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयानाम्
akutracabhayānām
|
Locativo |
अकुत्रचभये
akutracabhaye
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयेषु
akutracabhayeṣu
|