Herramientas de sánscrito

Declinación del sánscrito


Declinación de ईर्ष्यक īrṣyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ईर्ष्यकः īrṣyakaḥ
ईर्ष्यकौ īrṣyakau
ईर्ष्यकाः īrṣyakāḥ
Vocativo ईर्ष्यक īrṣyaka
ईर्ष्यकौ īrṣyakau
ईर्ष्यकाः īrṣyakāḥ
Acusativo ईर्ष्यकम् īrṣyakam
ईर्ष्यकौ īrṣyakau
ईर्ष्यकान् īrṣyakān
Instrumental ईर्ष्यकेण īrṣyakeṇa
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकैः īrṣyakaiḥ
Dativo ईर्ष्यकाय īrṣyakāya
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकेभ्यः īrṣyakebhyaḥ
Ablativo ईर्ष्यकात् īrṣyakāt
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकेभ्यः īrṣyakebhyaḥ
Genitivo ईर्ष्यकस्य īrṣyakasya
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकाणाम् īrṣyakāṇām
Locativo ईर्ष्यके īrṣyake
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकेषु īrṣyakeṣu