| Singular | Dual | Plural |
Nominativo |
ईशानकल्पः
īśānakalpaḥ
|
ईशानकल्पौ
īśānakalpau
|
ईशानकल्पाः
īśānakalpāḥ
|
Vocativo |
ईशानकल्प
īśānakalpa
|
ईशानकल्पौ
īśānakalpau
|
ईशानकल्पाः
īśānakalpāḥ
|
Acusativo |
ईशानकल्पम्
īśānakalpam
|
ईशानकल्पौ
īśānakalpau
|
ईशानकल्पान्
īśānakalpān
|
Instrumental |
ईशानकल्पेन
īśānakalpena
|
ईशानकल्पाभ्याम्
īśānakalpābhyām
|
ईशानकल्पैः
īśānakalpaiḥ
|
Dativo |
ईशानकल्पाय
īśānakalpāya
|
ईशानकल्पाभ्याम्
īśānakalpābhyām
|
ईशानकल्पेभ्यः
īśānakalpebhyaḥ
|
Ablativo |
ईशानकल्पात्
īśānakalpāt
|
ईशानकल्पाभ्याम्
īśānakalpābhyām
|
ईशानकल्पेभ्यः
īśānakalpebhyaḥ
|
Genitivo |
ईशानकल्पस्य
īśānakalpasya
|
ईशानकल्पयोः
īśānakalpayoḥ
|
ईशानकल्पानाम्
īśānakalpānām
|
Locativo |
ईशानकल्पे
īśānakalpe
|
ईशानकल्पयोः
īśānakalpayoḥ
|
ईशानकल्पेषु
īśānakalpeṣu
|