| Singular | Dual | Plural |
Nominativo |
ईषादन्तः
īṣādantaḥ
|
ईषादन्तौ
īṣādantau
|
ईषादन्ताः
īṣādantāḥ
|
Vocativo |
ईषादन्त
īṣādanta
|
ईषादन्तौ
īṣādantau
|
ईषादन्ताः
īṣādantāḥ
|
Acusativo |
ईषादन्तम्
īṣādantam
|
ईषादन्तौ
īṣādantau
|
ईषादन्तान्
īṣādantān
|
Instrumental |
ईषादन्तेन
īṣādantena
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्तैः
īṣādantaiḥ
|
Dativo |
ईषादन्ताय
īṣādantāya
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्तेभ्यः
īṣādantebhyaḥ
|
Ablativo |
ईषादन्तात्
īṣādantāt
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्तेभ्यः
īṣādantebhyaḥ
|
Genitivo |
ईषादन्तस्य
īṣādantasya
|
ईषादन्तयोः
īṣādantayoḥ
|
ईषादन्तानाम्
īṣādantānām
|
Locativo |
ईषादन्ते
īṣādante
|
ईषादन्तयोः
īṣādantayoḥ
|
ईषादन्तेषु
īṣādanteṣu
|