Singular | Dual | Plural | |
Nominativo |
ईहामृगः
īhāmṛgaḥ |
ईहामृगौ
īhāmṛgau |
ईहामृगाः
īhāmṛgāḥ |
Vocativo |
ईहामृग
īhāmṛga |
ईहामृगौ
īhāmṛgau |
ईहामृगाः
īhāmṛgāḥ |
Acusativo |
ईहामृगम्
īhāmṛgam |
ईहामृगौ
īhāmṛgau |
ईहामृगान्
īhāmṛgān |
Instrumental |
ईहामृगेण
īhāmṛgeṇa |
ईहामृगाभ्याम्
īhāmṛgābhyām |
ईहामृगैः
īhāmṛgaiḥ |
Dativo |
ईहामृगाय
īhāmṛgāya |
ईहामृगाभ्याम्
īhāmṛgābhyām |
ईहामृगेभ्यः
īhāmṛgebhyaḥ |
Ablativo |
ईहामृगात्
īhāmṛgāt |
ईहामृगाभ्याम्
īhāmṛgābhyām |
ईहामृगेभ्यः
īhāmṛgebhyaḥ |
Genitivo |
ईहामृगस्य
īhāmṛgasya |
ईहामृगयोः
īhāmṛgayoḥ |
ईहामृगाणाम्
īhāmṛgāṇām |
Locativo |
ईहामृगे
īhāmṛge |
ईहामृगयोः
īhāmṛgayoḥ |
ईहामृगेषु
īhāmṛgeṣu |