| Singular | Dual | Plural |
Nominativo |
उपकूजिता
upakūjitā
|
उपकूजिते
upakūjite
|
उपकूजिताः
upakūjitāḥ
|
Vocativo |
उपकूजिते
upakūjite
|
उपकूजिते
upakūjite
|
उपकूजिताः
upakūjitāḥ
|
Acusativo |
उपकूजिताम्
upakūjitām
|
उपकूजिते
upakūjite
|
उपकूजिताः
upakūjitāḥ
|
Instrumental |
उपकूजितया
upakūjitayā
|
उपकूजिताभ्याम्
upakūjitābhyām
|
उपकूजिताभिः
upakūjitābhiḥ
|
Dativo |
उपकूजितायै
upakūjitāyai
|
उपकूजिताभ्याम्
upakūjitābhyām
|
उपकूजिताभ्यः
upakūjitābhyaḥ
|
Ablativo |
उपकूजितायाः
upakūjitāyāḥ
|
उपकूजिताभ्याम्
upakūjitābhyām
|
उपकूजिताभ्यः
upakūjitābhyaḥ
|
Genitivo |
उपकूजितायाः
upakūjitāyāḥ
|
उपकूजितयोः
upakūjitayoḥ
|
उपकूजितानाम्
upakūjitānām
|
Locativo |
उपकूजितायाम्
upakūjitāyām
|
उपकूजितयोः
upakūjitayoḥ
|
उपकूजितासु
upakūjitāsu
|