Singular | Dual | Plural | |
Nominativo |
उपकारी
upakārī |
उपकार्यौ
upakāryau |
उपकार्यः
upakāryaḥ |
Vocativo |
उपकारि
upakāri |
उपकार्यौ
upakāryau |
उपकार्यः
upakāryaḥ |
Acusativo |
उपकारीम्
upakārīm |
उपकार्यौ
upakāryau |
उपकारीः
upakārīḥ |
Instrumental |
उपकार्या
upakāryā |
उपकारीभ्याम्
upakārībhyām |
उपकारीभिः
upakārībhiḥ |
Dativo |
उपकार्यै
upakāryai |
उपकारीभ्याम्
upakārībhyām |
उपकारीभ्यः
upakārībhyaḥ |
Ablativo |
उपकार्याः
upakāryāḥ |
उपकारीभ्याम्
upakārībhyām |
उपकारीभ्यः
upakārībhyaḥ |
Genitivo |
उपकार्याः
upakāryāḥ |
उपकार्योः
upakāryoḥ |
उपकारीणाम्
upakārīṇām |
Locativo |
उपकार्याम्
upakāryām |
उपकार्योः
upakāryoḥ |
उपकारीषु
upakārīṣu |