Singular | Dual | Plural | |
Nominative |
उपकारी
upakārī |
उपकार्यौ
upakāryau |
उपकार्यः
upakāryaḥ |
Vocative |
उपकारि
upakāri |
उपकार्यौ
upakāryau |
उपकार्यः
upakāryaḥ |
Accusative |
उपकारीम्
upakārīm |
उपकार्यौ
upakāryau |
उपकारीः
upakārīḥ |
Instrumental |
उपकार्या
upakāryā |
उपकारीभ्याम्
upakārībhyām |
उपकारीभिः
upakārībhiḥ |
Dative |
उपकार्यै
upakāryai |
उपकारीभ्याम्
upakārībhyām |
उपकारीभ्यः
upakārībhyaḥ |
Ablative |
उपकार्याः
upakāryāḥ |
उपकारीभ्याम्
upakārībhyām |
उपकारीभ्यः
upakārībhyaḥ |
Genitive |
उपकार्याः
upakāryāḥ |
उपकार्योः
upakāryoḥ |
उपकारीणाम्
upakārīṇām |
Locative |
उपकार्याम्
upakāryām |
उपकार्योः
upakāryoḥ |
उपकारीषु
upakārīṣu |