| Singular | Dual | Plural |
Nominativo |
उपकारपरा
upakāraparā
|
उपकारपरे
upakārapare
|
उपकारपराः
upakāraparāḥ
|
Vocativo |
उपकारपरे
upakārapare
|
उपकारपरे
upakārapare
|
उपकारपराः
upakāraparāḥ
|
Acusativo |
उपकारपराम्
upakāraparām
|
उपकारपरे
upakārapare
|
उपकारपराः
upakāraparāḥ
|
Instrumental |
उपकारपरया
upakāraparayā
|
उपकारपराभ्याम्
upakāraparābhyām
|
उपकारपराभिः
upakāraparābhiḥ
|
Dativo |
उपकारपरायै
upakāraparāyai
|
उपकारपराभ्याम्
upakāraparābhyām
|
उपकारपराभ्यः
upakāraparābhyaḥ
|
Ablativo |
उपकारपरायाः
upakāraparāyāḥ
|
उपकारपराभ्याम्
upakāraparābhyām
|
उपकारपराभ्यः
upakāraparābhyaḥ
|
Genitivo |
उपकारपरायाः
upakāraparāyāḥ
|
उपकारपरयोः
upakāraparayoḥ
|
उपकारपराणाम्
upakāraparāṇām
|
Locativo |
उपकारपरायाम्
upakāraparāyām
|
उपकारपरयोः
upakāraparayoḥ
|
उपकारपरासु
upakāraparāsu
|