Singular | Dual | Plural | |
Nominativo |
उपस्करः
upaskaraḥ |
उपस्करौ
upaskarau |
उपस्कराः
upaskarāḥ |
Vocativo |
उपस्कर
upaskara |
उपस्करौ
upaskarau |
उपस्कराः
upaskarāḥ |
Acusativo |
उपस्करम्
upaskaram |
उपस्करौ
upaskarau |
उपस्करान्
upaskarān |
Instrumental |
उपस्करेण
upaskareṇa |
उपस्कराभ्याम्
upaskarābhyām |
उपस्करैः
upaskaraiḥ |
Dativo |
उपस्कराय
upaskarāya |
उपस्कराभ्याम्
upaskarābhyām |
उपस्करेभ्यः
upaskarebhyaḥ |
Ablativo |
उपस्करात्
upaskarāt |
उपस्कराभ्याम्
upaskarābhyām |
उपस्करेभ्यः
upaskarebhyaḥ |
Genitivo |
उपस्करस्य
upaskarasya |
उपस्करयोः
upaskarayoḥ |
उपस्कराणाम्
upaskarāṇām |
Locativo |
उपस्करे
upaskare |
उपस्करयोः
upaskarayoḥ |
उपस्करेषु
upaskareṣu |