| Singular | Dual | Plural |
Nominativo |
उपस्कृता
upaskṛtā
|
उपस्कृते
upaskṛte
|
उपस्कृताः
upaskṛtāḥ
|
Vocativo |
उपस्कृते
upaskṛte
|
उपस्कृते
upaskṛte
|
उपस्कृताः
upaskṛtāḥ
|
Acusativo |
उपस्कृताम्
upaskṛtām
|
उपस्कृते
upaskṛte
|
उपस्कृताः
upaskṛtāḥ
|
Instrumental |
उपस्कृतया
upaskṛtayā
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृताभिः
upaskṛtābhiḥ
|
Dativo |
उपस्कृतायै
upaskṛtāyai
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृताभ्यः
upaskṛtābhyaḥ
|
Ablativo |
उपस्कृतायाः
upaskṛtāyāḥ
|
उपस्कृताभ्याम्
upaskṛtābhyām
|
उपस्कृताभ्यः
upaskṛtābhyaḥ
|
Genitivo |
उपस्कृतायाः
upaskṛtāyāḥ
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतानाम्
upaskṛtānām
|
Locativo |
उपस्कृतायाम्
upaskṛtāyām
|
उपस्कृतयोः
upaskṛtayoḥ
|
उपस्कृतासु
upaskṛtāsu
|