Singular | Dual | Plural | |
Nominativo |
उपकृष्णाः
upakṛṣṇāḥ |
उपकृष्णौ
upakṛṣṇau |
उपकृष्णाः
upakṛṣṇāḥ |
Vocativo |
उपकृष्णाः
upakṛṣṇāḥ |
उपकृष्णौ
upakṛṣṇau |
उपकृष्णाः
upakṛṣṇāḥ |
Acusativo |
उपकृष्णाम्
upakṛṣṇām |
उपकृष्णौ
upakṛṣṇau |
उपकृष्णः
upakṛṣṇaḥ |
Instrumental |
उपकृष्णा
upakṛṣṇā |
उपकृष्णाभ्याम्
upakṛṣṇābhyām |
उपकृष्णाभिः
upakṛṣṇābhiḥ |
Dativo |
उपकृष्णे
upakṛṣṇe |
उपकृष्णाभ्याम्
upakṛṣṇābhyām |
उपकृष्णाभ्यः
upakṛṣṇābhyaḥ |
Ablativo |
उपकृष्णः
upakṛṣṇaḥ |
उपकृष्णाभ्याम्
upakṛṣṇābhyām |
उपकृष्णाभ्यः
upakṛṣṇābhyaḥ |
Genitivo |
उपकृष्णः
upakṛṣṇaḥ |
उपकृष्णोः
upakṛṣṇoḥ |
उपकृष्णाम्
upakṛṣṇām |
Locativo |
उपकृष्णि
upakṛṣṇi |
उपकृष्णोः
upakṛṣṇoḥ |
उपकृष्णासु
upakṛṣṇāsu |