| Singular | Dual | Plural |
Nominativo |
उपकृष्णम्
upakṛṣṇam
|
उपकृष्णे
upakṛṣṇe
|
उपकृष्णानि
upakṛṣṇāni
|
Vocativo |
उपकृष्ण
upakṛṣṇa
|
उपकृष्णे
upakṛṣṇe
|
उपकृष्णानि
upakṛṣṇāni
|
Acusativo |
उपकृष्णम्
upakṛṣṇam
|
उपकृष्णे
upakṛṣṇe
|
उपकृष्णानि
upakṛṣṇāni
|
Instrumental |
उपकृष्णेन
upakṛṣṇena
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णैः
upakṛṣṇaiḥ
|
Dativo |
उपकृष्णाय
upakṛṣṇāya
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णेभ्यः
upakṛṣṇebhyaḥ
|
Ablativo |
उपकृष्णात्
upakṛṣṇāt
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णेभ्यः
upakṛṣṇebhyaḥ
|
Genitivo |
उपकृष्णस्य
upakṛṣṇasya
|
उपकृष्णयोः
upakṛṣṇayoḥ
|
उपकृष्णानाम्
upakṛṣṇānām
|
Locativo |
उपकृष्णे
upakṛṣṇe
|
उपकृष्णयोः
upakṛṣṇayoḥ
|
उपकृष्णेषु
upakṛṣṇeṣu
|