| Singular | Dual | Plural |
Nominativo |
उपकॢप्ता
upakḷptā
|
उपकॢप्ते
upakḷpte
|
उपकॢप्ताः
upakḷptāḥ
|
Vocativo |
उपकॢप्ते
upakḷpte
|
उपकॢप्ते
upakḷpte
|
उपकॢप्ताः
upakḷptāḥ
|
Acusativo |
उपकॢप्ताम्
upakḷptām
|
उपकॢप्ते
upakḷpte
|
उपकॢप्ताः
upakḷptāḥ
|
Instrumental |
उपकॢप्तया
upakḷptayā
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्ताभिः
upakḷptābhiḥ
|
Dativo |
उपकॢप्तायै
upakḷptāyai
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्ताभ्यः
upakḷptābhyaḥ
|
Ablativo |
उपकॢप्तायाः
upakḷptāyāḥ
|
उपकॢप्ताभ्याम्
upakḷptābhyām
|
उपकॢप्ताभ्यः
upakḷptābhyaḥ
|
Genitivo |
उपकॢप्तायाः
upakḷptāyāḥ
|
उपकॢप्तयोः
upakḷptayoḥ
|
उपकॢप्तानाम्
upakḷptānām
|
Locativo |
उपकॢप्तायाम्
upakḷptāyām
|
उपकॢप्तयोः
upakḷptayoḥ
|
उपकॢप्तासु
upakḷptāsu
|