Singular | Dual | Plural | |
Nominativo |
अकूपारः
akūpāraḥ |
अकूपारौ
akūpārau |
अकूपाराः
akūpārāḥ |
Vocativo |
अकूपार
akūpāra |
अकूपारौ
akūpārau |
अकूपाराः
akūpārāḥ |
Acusativo |
अकूपारम्
akūpāram |
अकूपारौ
akūpārau |
अकूपारान्
akūpārān |
Instrumental |
अकूपारेण
akūpāreṇa |
अकूपाराभ्याम्
akūpārābhyām |
अकूपारैः
akūpāraiḥ |
Dativo |
अकूपाराय
akūpārāya |
अकूपाराभ्याम्
akūpārābhyām |
अकूपारेभ्यः
akūpārebhyaḥ |
Ablativo |
अकूपारात्
akūpārāt |
अकूपाराभ्याम्
akūpārābhyām |
अकूपारेभ्यः
akūpārebhyaḥ |
Genitivo |
अकूपारस्य
akūpārasya |
अकूपारयोः
akūpārayoḥ |
अकूपाराणाम्
akūpārāṇām |
Locativo |
अकूपारे
akūpāre |
अकूपारयोः
akūpārayoḥ |
अकूपारेषु
akūpāreṣu |