| Singular | Dual | Plural |
Nominativo |
अकृतकृत्यम्
akṛtakṛtyam
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्यानि
akṛtakṛtyāni
|
Vocativo |
अकृतकृत्य
akṛtakṛtya
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्यानि
akṛtakṛtyāni
|
Acusativo |
अकृतकृत्यम्
akṛtakṛtyam
|
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्यानि
akṛtakṛtyāni
|
Instrumental |
अकृतकृत्येन
akṛtakṛtyena
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्यैः
akṛtakṛtyaiḥ
|
Dativo |
अकृतकृत्याय
akṛtakṛtyāya
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्येभ्यः
akṛtakṛtyebhyaḥ
|
Ablativo |
अकृतकृत्यात्
akṛtakṛtyāt
|
अकृतकृत्याभ्याम्
akṛtakṛtyābhyām
|
अकृतकृत्येभ्यः
akṛtakṛtyebhyaḥ
|
Genitivo |
अकृतकृत्यस्य
akṛtakṛtyasya
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्यानाम्
akṛtakṛtyānām
|
Locativo |
अकृतकृत्ये
akṛtakṛtye
|
अकृतकृत्ययोः
akṛtakṛtyayoḥ
|
अकृतकृत्येषु
akṛtakṛtyeṣu
|