| Singular | Dual | Plural |
Nominativo |
अकृतज्ञः
akṛtajñaḥ
|
अकृतज्ञौ
akṛtajñau
|
अकृतज्ञाः
akṛtajñāḥ
|
Vocativo |
अकृतज्ञ
akṛtajña
|
अकृतज्ञौ
akṛtajñau
|
अकृतज्ञाः
akṛtajñāḥ
|
Acusativo |
अकृतज्ञम्
akṛtajñam
|
अकृतज्ञौ
akṛtajñau
|
अकृतज्ञान्
akṛtajñān
|
Instrumental |
अकृतज्ञेन
akṛtajñena
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञैः
akṛtajñaiḥ
|
Dativo |
अकृतज्ञाय
akṛtajñāya
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञेभ्यः
akṛtajñebhyaḥ
|
Ablativo |
अकृतज्ञात्
akṛtajñāt
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञेभ्यः
akṛtajñebhyaḥ
|
Genitivo |
अकृतज्ञस्य
akṛtajñasya
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञानाम्
akṛtajñānām
|
Locativo |
अकृतज्ञे
akṛtajñe
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञेषु
akṛtajñeṣu
|