Singular | Dual | Plural | |
Nominativo |
उश्रायुः
uśrāyuḥ |
उश्रायुषौ
uśrāyuṣau |
उश्रायुषः
uśrāyuṣaḥ |
Vocativo |
उश्रायुः
uśrāyuḥ |
उश्रायुषौ
uśrāyuṣau |
उश्रायुषः
uśrāyuṣaḥ |
Acusativo |
उश्रायुषम्
uśrāyuṣam |
उश्रायुषौ
uśrāyuṣau |
उश्रायुषः
uśrāyuṣaḥ |
Instrumental |
उश्रायुषा
uśrāyuṣā |
उश्रायुर्भ्याम्
uśrāyurbhyām |
उश्रायुर्भिः
uśrāyurbhiḥ |
Dativo |
उश्रायुषे
uśrāyuṣe |
उश्रायुर्भ्याम्
uśrāyurbhyām |
उश्रायुर्भ्यः
uśrāyurbhyaḥ |
Ablativo |
उश्रायुषः
uśrāyuṣaḥ |
उश्रायुर्भ्याम्
uśrāyurbhyām |
उश्रायुर्भ्यः
uśrāyurbhyaḥ |
Genitivo |
उश्रायुषः
uśrāyuṣaḥ |
उश्रायुषोः
uśrāyuṣoḥ |
उश्रायुषाम्
uśrāyuṣām |
Locativo |
उश्रायुषि
uśrāyuṣi |
उश्रायुषोः
uśrāyuṣoḥ |
उश्रायुःषु
uśrāyuḥṣu उश्रायुष्षु uśrāyuṣṣu |