Singular | Dual | Plural | |
Nominativo |
उषणम्
uṣaṇam |
उषणे
uṣaṇe |
उषणानि
uṣaṇāni |
Vocativo |
उषण
uṣaṇa |
उषणे
uṣaṇe |
उषणानि
uṣaṇāni |
Acusativo |
उषणम्
uṣaṇam |
उषणे
uṣaṇe |
उषणानि
uṣaṇāni |
Instrumental |
उषणेन
uṣaṇena |
उषणाभ्याम्
uṣaṇābhyām |
उषणैः
uṣaṇaiḥ |
Dativo |
उषणाय
uṣaṇāya |
उषणाभ्याम्
uṣaṇābhyām |
उषणेभ्यः
uṣaṇebhyaḥ |
Ablativo |
उषणात्
uṣaṇāt |
उषणाभ्याम्
uṣaṇābhyām |
उषणेभ्यः
uṣaṇebhyaḥ |
Genitivo |
उषणस्य
uṣaṇasya |
उषणयोः
uṣaṇayoḥ |
उषणानाम्
uṣaṇānām |
Locativo |
उषणे
uṣaṇe |
उषणयोः
uṣaṇayoḥ |
उषणेषु
uṣaṇeṣu |