Singular | Dual | Plural | |
Nominativo |
उष्टा
uṣṭā |
उष्टे
uṣṭe |
उष्टाः
uṣṭāḥ |
Vocativo |
उष्टे
uṣṭe |
उष्टे
uṣṭe |
उष्टाः
uṣṭāḥ |
Acusativo |
उष्टाम्
uṣṭām |
उष्टे
uṣṭe |
उष्टाः
uṣṭāḥ |
Instrumental |
उष्टया
uṣṭayā |
उष्टाभ्याम्
uṣṭābhyām |
उष्टाभिः
uṣṭābhiḥ |
Dativo |
उष्टायै
uṣṭāyai |
उष्टाभ्याम्
uṣṭābhyām |
उष्टाभ्यः
uṣṭābhyaḥ |
Ablativo |
उष्टायाः
uṣṭāyāḥ |
उष्टाभ्याम्
uṣṭābhyām |
उष्टाभ्यः
uṣṭābhyaḥ |
Genitivo |
उष्टायाः
uṣṭāyāḥ |
उष्टयोः
uṣṭayoḥ |
उष्टानाम्
uṣṭānām |
Locativo |
उष्टायाम्
uṣṭāyām |
उष्टयोः
uṣṭayoḥ |
उष्टासु
uṣṭāsu |