| Singular | Dual | Plural |
Nominativo |
उष्णतीर्थम्
uṣṇatīrtham
|
उष्णतीर्थे
uṣṇatīrthe
|
उष्णतीर्थानि
uṣṇatīrthāni
|
Vocativo |
उष्णतीर्थ
uṣṇatīrtha
|
उष्णतीर्थे
uṣṇatīrthe
|
उष्णतीर्थानि
uṣṇatīrthāni
|
Acusativo |
उष्णतीर्थम्
uṣṇatīrtham
|
उष्णतीर्थे
uṣṇatīrthe
|
उष्णतीर्थानि
uṣṇatīrthāni
|
Instrumental |
उष्णतीर्थेन
uṣṇatīrthena
|
उष्णतीर्थाभ्याम्
uṣṇatīrthābhyām
|
उष्णतीर्थैः
uṣṇatīrthaiḥ
|
Dativo |
उष्णतीर्थाय
uṣṇatīrthāya
|
उष्णतीर्थाभ्याम्
uṣṇatīrthābhyām
|
उष्णतीर्थेभ्यः
uṣṇatīrthebhyaḥ
|
Ablativo |
उष्णतीर्थात्
uṣṇatīrthāt
|
उष्णतीर्थाभ्याम्
uṣṇatīrthābhyām
|
उष्णतीर्थेभ्यः
uṣṇatīrthebhyaḥ
|
Genitivo |
उष्णतीर्थस्य
uṣṇatīrthasya
|
उष्णतीर्थयोः
uṣṇatīrthayoḥ
|
उष्णतीर्थानाम्
uṣṇatīrthānām
|
Locativo |
उष्णतीर्थे
uṣṇatīrthe
|
उष्णतीर्थयोः
uṣṇatīrthayoḥ
|
उष्णतीर्थेषु
uṣṇatīrtheṣu
|