| Singular | Dual | Plural |
Nominativo |
उष्णवातः
uṣṇavātaḥ
|
उष्णवातौ
uṣṇavātau
|
उष्णवाताः
uṣṇavātāḥ
|
Vocativo |
उष्णवात
uṣṇavāta
|
उष्णवातौ
uṣṇavātau
|
उष्णवाताः
uṣṇavātāḥ
|
Acusativo |
उष्णवातम्
uṣṇavātam
|
उष्णवातौ
uṣṇavātau
|
उष्णवातान्
uṣṇavātān
|
Instrumental |
उष्णवातेन
uṣṇavātena
|
उष्णवाताभ्याम्
uṣṇavātābhyām
|
उष्णवातैः
uṣṇavātaiḥ
|
Dativo |
उष्णवाताय
uṣṇavātāya
|
उष्णवाताभ्याम्
uṣṇavātābhyām
|
उष्णवातेभ्यः
uṣṇavātebhyaḥ
|
Ablativo |
उष्णवातात्
uṣṇavātāt
|
उष्णवाताभ्याम्
uṣṇavātābhyām
|
उष्णवातेभ्यः
uṣṇavātebhyaḥ
|
Genitivo |
उष्णवातस्य
uṣṇavātasya
|
उष्णवातयोः
uṣṇavātayoḥ
|
उष्णवातानाम्
uṣṇavātānām
|
Locativo |
उष्णवाते
uṣṇavāte
|
उष्णवातयोः
uṣṇavātayoḥ
|
उष्णवातेषु
uṣṇavāteṣu
|