Singular | Dual | Plural | |
Nominativo |
उष्णकः
uṣṇakaḥ |
उष्णकौ
uṣṇakau |
उष्णकाः
uṣṇakāḥ |
Vocativo |
उष्णक
uṣṇaka |
उष्णकौ
uṣṇakau |
उष्णकाः
uṣṇakāḥ |
Acusativo |
उष्णकम्
uṣṇakam |
उष्णकौ
uṣṇakau |
उष्णकान्
uṣṇakān |
Instrumental |
उष्णकेन
uṣṇakena |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकैः
uṣṇakaiḥ |
Dativo |
उष्णकाय
uṣṇakāya |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकेभ्यः
uṣṇakebhyaḥ |
Ablativo |
उष्णकात्
uṣṇakāt |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकेभ्यः
uṣṇakebhyaḥ |
Genitivo |
उष्णकस्य
uṣṇakasya |
उष्णकयोः
uṣṇakayoḥ |
उष्णकानाम्
uṣṇakānām |
Locativo |
उष्णके
uṣṇake |
उष्णकयोः
uṣṇakayoḥ |
उष्णकेषु
uṣṇakeṣu |