Singular | Dual | Plural | |
Nominativo |
उष्मजः
uṣmajaḥ |
उष्मजौ
uṣmajau |
उष्मजाः
uṣmajāḥ |
Vocativo |
उष्मज
uṣmaja |
उष्मजौ
uṣmajau |
उष्मजाः
uṣmajāḥ |
Acusativo |
उष्मजम्
uṣmajam |
उष्मजौ
uṣmajau |
उष्मजान्
uṣmajān |
Instrumental |
उष्मजेन
uṣmajena |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजैः
uṣmajaiḥ |
Dativo |
उष्मजाय
uṣmajāya |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजेभ्यः
uṣmajebhyaḥ |
Ablativo |
उष्मजात्
uṣmajāt |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजेभ्यः
uṣmajebhyaḥ |
Genitivo |
उष्मजस्य
uṣmajasya |
उष्मजयोः
uṣmajayoḥ |
उष्मजानाम्
uṣmajānām |
Locativo |
उष्मजे
uṣmaje |
उष्मजयोः
uṣmajayoḥ |
उष्मजेषु
uṣmajeṣu |