Singular | Dual | Plural | |
Nominativo |
उषः
uṣaḥ |
उषौ
uṣau |
उषाः
uṣāḥ |
Vocativo |
उष
uṣa |
उषौ
uṣau |
उषाः
uṣāḥ |
Acusativo |
उषम्
uṣam |
उषौ
uṣau |
उषान्
uṣān |
Instrumental |
उषेण
uṣeṇa |
उषाभ्याम्
uṣābhyām |
उषैः
uṣaiḥ |
Dativo |
उषाय
uṣāya |
उषाभ्याम्
uṣābhyām |
उषेभ्यः
uṣebhyaḥ |
Ablativo |
उषात्
uṣāt |
उषाभ्याम्
uṣābhyām |
उषेभ्यः
uṣebhyaḥ |
Genitivo |
उषस्य
uṣasya |
उषयोः
uṣayoḥ |
उषाणाम्
uṣāṇām |
Locativo |
उषे
uṣe |
उषयोः
uṣayoḥ |
उषेषु
uṣeṣu |