| Singular | Dual | Plural |
Nominativo |
उष्ट्रधूसरपुच्छी
uṣṭradhūsarapucchī
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छ्यः
uṣṭradhūsarapucchyaḥ
|
Vocativo |
उष्ट्रधूसरपुच्छि
uṣṭradhūsarapucchi
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छ्यः
uṣṭradhūsarapucchyaḥ
|
Acusativo |
उष्ट्रधूसरपुच्छीम्
uṣṭradhūsarapucchīm
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छीः
uṣṭradhūsarapucchīḥ
|
Instrumental |
उष्ट्रधूसरपुच्छ्या
uṣṭradhūsarapucchyā
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभिः
uṣṭradhūsarapucchībhiḥ
|
Dativo |
उष्ट्रधूसरपुच्छ्यै
uṣṭradhūsarapucchyai
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभ्यः
uṣṭradhūsarapucchībhyaḥ
|
Ablativo |
उष्ट्रधूसरपुच्छ्याः
uṣṭradhūsarapucchyāḥ
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभ्यः
uṣṭradhūsarapucchībhyaḥ
|
Genitivo |
उष्ट्रधूसरपुच्छ्याः
uṣṭradhūsarapucchyāḥ
|
उष्ट्रधूसरपुच्छ्योः
uṣṭradhūsarapucchyoḥ
|
उष्ट्रधूसरपुच्छीनाम्
uṣṭradhūsarapucchīnām
|
Locativo |
उष्ट्रधूसरपुच्छ्याम्
uṣṭradhūsarapucchyām
|
उष्ट्रधूसरपुच्छ्योः
uṣṭradhūsarapucchyoḥ
|
उष्ट्रधूसरपुच्छीषु
uṣṭradhūsarapucchīṣu
|