| Singular | Dual | Plural |
Nominative |
उष्ट्रधूसरपुच्छी
uṣṭradhūsarapucchī
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छ्यः
uṣṭradhūsarapucchyaḥ
|
Vocative |
उष्ट्रधूसरपुच्छि
uṣṭradhūsarapucchi
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छ्यः
uṣṭradhūsarapucchyaḥ
|
Accusative |
उष्ट्रधूसरपुच्छीम्
uṣṭradhūsarapucchīm
|
उष्ट्रधूसरपुच्छ्यौ
uṣṭradhūsarapucchyau
|
उष्ट्रधूसरपुच्छीः
uṣṭradhūsarapucchīḥ
|
Instrumental |
उष्ट्रधूसरपुच्छ्या
uṣṭradhūsarapucchyā
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभिः
uṣṭradhūsarapucchībhiḥ
|
Dative |
उष्ट्रधूसरपुच्छ्यै
uṣṭradhūsarapucchyai
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभ्यः
uṣṭradhūsarapucchībhyaḥ
|
Ablative |
उष्ट्रधूसरपुच्छ्याः
uṣṭradhūsarapucchyāḥ
|
उष्ट्रधूसरपुच्छीभ्याम्
uṣṭradhūsarapucchībhyām
|
उष्ट्रधूसरपुच्छीभ्यः
uṣṭradhūsarapucchībhyaḥ
|
Genitive |
उष्ट्रधूसरपुच्छ्याः
uṣṭradhūsarapucchyāḥ
|
उष्ट्रधूसरपुच्छ्योः
uṣṭradhūsarapucchyoḥ
|
उष्ट्रधूसरपुच्छीनाम्
uṣṭradhūsarapucchīnām
|
Locative |
उष्ट्रधूसरपुच्छ्याम्
uṣṭradhūsarapucchyām
|
उष्ट्रधूसरपुच्छ्योः
uṣṭradhūsarapucchyoḥ
|
उष्ट्रधूसरपुच्छीषु
uṣṭradhūsarapucchīṣu
|