| Singular | Dual | Plural |
Nominativo |
उष्ट्रवामीशतम्
uṣṭravāmīśatam
|
उष्ट्रवामीशते
uṣṭravāmīśate
|
उष्ट्रवामीशतानि
uṣṭravāmīśatāni
|
Vocativo |
उष्ट्रवामीशत
uṣṭravāmīśata
|
उष्ट्रवामीशते
uṣṭravāmīśate
|
उष्ट्रवामीशतानि
uṣṭravāmīśatāni
|
Acusativo |
उष्ट्रवामीशतम्
uṣṭravāmīśatam
|
उष्ट्रवामीशते
uṣṭravāmīśate
|
उष्ट्रवामीशतानि
uṣṭravāmīśatāni
|
Instrumental |
उष्ट्रवामीशतेन
uṣṭravāmīśatena
|
उष्ट्रवामीशताभ्याम्
uṣṭravāmīśatābhyām
|
उष्ट्रवामीशतैः
uṣṭravāmīśataiḥ
|
Dativo |
उष्ट्रवामीशताय
uṣṭravāmīśatāya
|
उष्ट्रवामीशताभ्याम्
uṣṭravāmīśatābhyām
|
उष्ट्रवामीशतेभ्यः
uṣṭravāmīśatebhyaḥ
|
Ablativo |
उष्ट्रवामीशतात्
uṣṭravāmīśatāt
|
उष्ट्रवामीशताभ्याम्
uṣṭravāmīśatābhyām
|
उष्ट्रवामीशतेभ्यः
uṣṭravāmīśatebhyaḥ
|
Genitivo |
उष्ट्रवामीशतस्य
uṣṭravāmīśatasya
|
उष्ट्रवामीशतयोः
uṣṭravāmīśatayoḥ
|
उष्ट्रवामीशतानाम्
uṣṭravāmīśatānām
|
Locativo |
उष्ट्रवामीशते
uṣṭravāmīśate
|
उष्ट्रवामीशतयोः
uṣṭravāmīśatayoḥ
|
उष्ट्रवामीशतेषु
uṣṭravāmīśateṣu
|