| Singular | Dual | Plural |
Nominativo |
उष्ट्रस्थानः
uṣṭrasthānaḥ
|
उष्ट्रस्थानौ
uṣṭrasthānau
|
उष्ट्रस्थानाः
uṣṭrasthānāḥ
|
Vocativo |
उष्ट्रस्थान
uṣṭrasthāna
|
उष्ट्रस्थानौ
uṣṭrasthānau
|
उष्ट्रस्थानाः
uṣṭrasthānāḥ
|
Acusativo |
उष्ट्रस्थानम्
uṣṭrasthānam
|
उष्ट्रस्थानौ
uṣṭrasthānau
|
उष्ट्रस्थानान्
uṣṭrasthānān
|
Instrumental |
उष्ट्रस्थानेन
uṣṭrasthānena
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानैः
uṣṭrasthānaiḥ
|
Dativo |
उष्ट्रस्थानाय
uṣṭrasthānāya
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानेभ्यः
uṣṭrasthānebhyaḥ
|
Ablativo |
उष्ट्रस्थानात्
uṣṭrasthānāt
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानेभ्यः
uṣṭrasthānebhyaḥ
|
Genitivo |
उष्ट्रस्थानस्य
uṣṭrasthānasya
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानानाम्
uṣṭrasthānānām
|
Locativo |
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानेषु
uṣṭrasthāneṣu
|