| Singular | Dual | Plural |
Nominativo |
उष्ट्रस्थाना
uṣṭrasthānā
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानाः
uṣṭrasthānāḥ
|
Vocativo |
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानाः
uṣṭrasthānāḥ
|
Acusativo |
उष्ट्रस्थानाम्
uṣṭrasthānām
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानाः
uṣṭrasthānāḥ
|
Instrumental |
उष्ट्रस्थानया
uṣṭrasthānayā
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानाभिः
uṣṭrasthānābhiḥ
|
Dativo |
उष्ट्रस्थानायै
uṣṭrasthānāyai
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानाभ्यः
uṣṭrasthānābhyaḥ
|
Ablativo |
उष्ट्रस्थानायाः
uṣṭrasthānāyāḥ
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानाभ्यः
uṣṭrasthānābhyaḥ
|
Genitivo |
उष्ट्रस्थानायाः
uṣṭrasthānāyāḥ
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानानाम्
uṣṭrasthānānām
|
Locativo |
उष्ट्रस्थानायाम्
uṣṭrasthānāyām
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानासु
uṣṭrasthānāsu
|