| Singular | Dual | Plural |
Nominativo |
उष्ट्राकृतिः
uṣṭrākṛtiḥ
|
उष्ट्राकृती
uṣṭrākṛtī
|
उष्ट्राकृतयः
uṣṭrākṛtayaḥ
|
Vocativo |
उष्ट्राकृते
uṣṭrākṛte
|
उष्ट्राकृती
uṣṭrākṛtī
|
उष्ट्राकृतयः
uṣṭrākṛtayaḥ
|
Acusativo |
उष्ट्राकृतिम्
uṣṭrākṛtim
|
उष्ट्राकृती
uṣṭrākṛtī
|
उष्ट्राकृतीन्
uṣṭrākṛtīn
|
Instrumental |
उष्ट्राकृतिना
uṣṭrākṛtinā
|
उष्ट्राकृतिभ्याम्
uṣṭrākṛtibhyām
|
उष्ट्राकृतिभिः
uṣṭrākṛtibhiḥ
|
Dativo |
उष्ट्राकृतये
uṣṭrākṛtaye
|
उष्ट्राकृतिभ्याम्
uṣṭrākṛtibhyām
|
उष्ट्राकृतिभ्यः
uṣṭrākṛtibhyaḥ
|
Ablativo |
उष्ट्राकृतेः
uṣṭrākṛteḥ
|
उष्ट्राकृतिभ्याम्
uṣṭrākṛtibhyām
|
उष्ट्राकृतिभ्यः
uṣṭrākṛtibhyaḥ
|
Genitivo |
उष्ट्राकृतेः
uṣṭrākṛteḥ
|
उष्ट्राकृत्योः
uṣṭrākṛtyoḥ
|
उष्ट्राकृतीनाम्
uṣṭrākṛtīnām
|
Locativo |
उष्ट्राकृतौ
uṣṭrākṛtau
|
उष्ट्राकृत्योः
uṣṭrākṛtyoḥ
|
उष्ट्राकृतिषु
uṣṭrākṛtiṣu
|