| Singular | Dual | Plural |
Nominativo |
उष्णिग्गर्भा
uṣṇiggarbhā
|
उष्णिग्गर्भे
uṣṇiggarbhe
|
उष्णिग्गर्भाः
uṣṇiggarbhāḥ
|
Vocativo |
उष्णिग्गर्भे
uṣṇiggarbhe
|
उष्णिग्गर्भे
uṣṇiggarbhe
|
उष्णिग्गर्भाः
uṣṇiggarbhāḥ
|
Acusativo |
उष्णिग्गर्भाम्
uṣṇiggarbhām
|
उष्णिग्गर्भे
uṣṇiggarbhe
|
उष्णिग्गर्भाः
uṣṇiggarbhāḥ
|
Instrumental |
उष्णिग्गर्भया
uṣṇiggarbhayā
|
उष्णिग्गर्भाभ्याम्
uṣṇiggarbhābhyām
|
उष्णिग्गर्भाभिः
uṣṇiggarbhābhiḥ
|
Dativo |
उष्णिग्गर्भायै
uṣṇiggarbhāyai
|
उष्णिग्गर्भाभ्याम्
uṣṇiggarbhābhyām
|
उष्णिग्गर्भाभ्यः
uṣṇiggarbhābhyaḥ
|
Ablativo |
उष्णिग्गर्भायाः
uṣṇiggarbhāyāḥ
|
उष्णिग्गर्भाभ्याम्
uṣṇiggarbhābhyām
|
उष्णिग्गर्भाभ्यः
uṣṇiggarbhābhyaḥ
|
Genitivo |
उष्णिग्गर्भायाः
uṣṇiggarbhāyāḥ
|
उष्णिग्गर्भयोः
uṣṇiggarbhayoḥ
|
उष्णिग्गर्भाणाम्
uṣṇiggarbhāṇām
|
Locativo |
उष्णिग्गर्भायाम्
uṣṇiggarbhāyām
|
उष्णिग्गर्भयोः
uṣṇiggarbhayoḥ
|
उष्णिग्गर्भासु
uṣṇiggarbhāsu
|