Singular | Dual | Plural | |
Nominativo |
अकृतबुद्धिः
akṛtabuddhiḥ |
अकृतबुद्धी
akṛtabuddhī |
अकृतबुद्धयः
akṛtabuddhayaḥ |
Vocativo |
अकृतबुद्धे
akṛtabuddhe |
अकृतबुद्धी
akṛtabuddhī |
अकृतबुद्धयः
akṛtabuddhayaḥ |
Acusativo |
अकृतबुद्धिम्
akṛtabuddhim |
अकृतबुद्धी
akṛtabuddhī |
अकृतबुद्धीः
akṛtabuddhīḥ |
Instrumental |
अकृतबुद्ध्या
akṛtabuddhyā |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभिः
akṛtabuddhibhiḥ |
Dativo |
अकृतबुद्धये
akṛtabuddhaye अकृतबुद्ध्यै akṛtabuddhyai |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ |
Ablativo |
अकृतबुद्धेः
akṛtabuddheḥ अकृतबुद्ध्याः akṛtabuddhyāḥ |
अकृतबुद्धिभ्याम्
akṛtabuddhibhyām |
अकृतबुद्धिभ्यः
akṛtabuddhibhyaḥ |
Genitivo |
अकृतबुद्धेः
akṛtabuddheḥ अकृतबुद्ध्याः akṛtabuddhyāḥ |
अकृतबुद्ध्योः
akṛtabuddhyoḥ |
अकृतबुद्धीनाम्
akṛtabuddhīnām |
Locativo |
अकृतबुद्धौ
akṛtabuddhau अकृतबुद्ध्याम् akṛtabuddhyām |
अकृतबुद्ध्योः
akṛtabuddhyoḥ |
अकृतबुद्धिषु
akṛtabuddhiṣu |