Singular | Dual | Plural | |
Nominativo |
ऊर्दरः
ūrdaraḥ |
ऊर्दरौ
ūrdarau |
ऊर्दराः
ūrdarāḥ |
Vocativo |
ऊर्दर
ūrdara |
ऊर्दरौ
ūrdarau |
ऊर्दराः
ūrdarāḥ |
Acusativo |
ऊर्दरम्
ūrdaram |
ऊर्दरौ
ūrdarau |
ऊर्दरान्
ūrdarān |
Instrumental |
ऊर्दरेण
ūrdareṇa |
ऊर्दराभ्याम्
ūrdarābhyām |
ऊर्दरैः
ūrdaraiḥ |
Dativo |
ऊर्दराय
ūrdarāya |
ऊर्दराभ्याम्
ūrdarābhyām |
ऊर्दरेभ्यः
ūrdarebhyaḥ |
Ablativo |
ऊर्दरात्
ūrdarāt |
ऊर्दराभ्याम्
ūrdarābhyām |
ऊर्दरेभ्यः
ūrdarebhyaḥ |
Genitivo |
ऊर्दरस्य
ūrdarasya |
ऊर्दरयोः
ūrdarayoḥ |
ऊर्दराणाम्
ūrdarāṇām |
Locativo |
ऊर्दरे
ūrdare |
ऊर्दरयोः
ūrdarayoḥ |
ऊर्दरेषु
ūrdareṣu |