| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वकरा
ūrdhvakarā
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराः
ūrdhvakarāḥ
|
Vocativo |
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराः
ūrdhvakarāḥ
|
Acusativo |
ऊर्ध्वकराम्
ūrdhvakarām
|
ऊर्ध्वकरे
ūrdhvakare
|
ऊर्ध्वकराः
ūrdhvakarāḥ
|
Instrumental |
ऊर्ध्वकरया
ūrdhvakarayā
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकराभिः
ūrdhvakarābhiḥ
|
Dativo |
ऊर्ध्वकरायै
ūrdhvakarāyai
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकराभ्यः
ūrdhvakarābhyaḥ
|
Ablativo |
ऊर्ध्वकरायाः
ūrdhvakarāyāḥ
|
ऊर्ध्वकराभ्याम्
ūrdhvakarābhyām
|
ऊर्ध्वकराभ्यः
ūrdhvakarābhyaḥ
|
Genitivo |
ऊर्ध्वकरायाः
ūrdhvakarāyāḥ
|
ऊर्ध्वकरयोः
ūrdhvakarayoḥ
|
ऊर्ध्वकराणाम्
ūrdhvakarāṇām
|
Locativo |
ऊर्ध्वकरायाम्
ūrdhvakarāyām
|
ऊर्ध्वकरयोः
ūrdhvakarayoḥ
|
ऊर्ध्वकरासु
ūrdhvakarāsu
|