Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वज्ञु
ūrdhvajñu |
ऊर्ध्वज्ञुनी
ūrdhvajñunī |
ऊर्ध्वज्ञूनि
ūrdhvajñūni |
Vocativo |
ऊर्ध्वज्ञो
ūrdhvajño ऊर्ध्वज्ञु ūrdhvajñu |
ऊर्ध्वज्ञुनी
ūrdhvajñunī |
ऊर्ध्वज्ञूनि
ūrdhvajñūni |
Acusativo |
ऊर्ध्वज्ञु
ūrdhvajñu |
ऊर्ध्वज्ञुनी
ūrdhvajñunī |
ऊर्ध्वज्ञूनि
ūrdhvajñūni |
Instrumental |
ऊर्ध्वज्ञुना
ūrdhvajñunā |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभिः
ūrdhvajñubhiḥ |
Dativo |
ऊर्ध्वज्ञुने
ūrdhvajñune |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ |
Ablativo |
ऊर्ध्वज्ञुनः
ūrdhvajñunaḥ |
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām |
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ |
Genitivo |
ऊर्ध्वज्ञुनः
ūrdhvajñunaḥ |
ऊर्ध्वज्ञुनोः
ūrdhvajñunoḥ |
ऊर्ध्वज्ञूनाम्
ūrdhvajñūnām |
Locativo |
ऊर्ध्वज्ञुनि
ūrdhvajñuni |
ऊर्ध्वज्ञुनोः
ūrdhvajñunoḥ |
ऊर्ध्वज्ञुषु
ūrdhvajñuṣu |