| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपवित्रा
ūrdhvapavitrā
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राः
ūrdhvapavitrāḥ
|
Vocativo |
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राः
ūrdhvapavitrāḥ
|
Acusativo |
ऊर्ध्वपवित्राम्
ūrdhvapavitrām
|
ऊर्ध्वपवित्रे
ūrdhvapavitre
|
ऊर्ध्वपवित्राः
ūrdhvapavitrāḥ
|
Instrumental |
ऊर्ध्वपवित्रया
ūrdhvapavitrayā
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्राभिः
ūrdhvapavitrābhiḥ
|
Dativo |
ऊर्ध्वपवित्रायै
ūrdhvapavitrāyai
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्राभ्यः
ūrdhvapavitrābhyaḥ
|
Ablativo |
ऊर्ध्वपवित्रायाः
ūrdhvapavitrāyāḥ
|
ऊर्ध्वपवित्राभ्याम्
ūrdhvapavitrābhyām
|
ऊर्ध्वपवित्राभ्यः
ūrdhvapavitrābhyaḥ
|
Genitivo |
ऊर्ध्वपवित्रायाः
ūrdhvapavitrāyāḥ
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्राणाम्
ūrdhvapavitrāṇām
|
Locativo |
ऊर्ध्वपवित्रायाम्
ūrdhvapavitrāyām
|
ऊर्ध्वपवित्रयोः
ūrdhvapavitrayoḥ
|
ऊर्ध्वपवित्रासु
ūrdhvapavitrāsu
|