| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपातनम्
ūrdhvapātanam
|
ऊर्ध्वपातने
ūrdhvapātane
|
ऊर्ध्वपातनानि
ūrdhvapātanāni
|
Vocativo |
ऊर्ध्वपातन
ūrdhvapātana
|
ऊर्ध्वपातने
ūrdhvapātane
|
ऊर्ध्वपातनानि
ūrdhvapātanāni
|
Acusativo |
ऊर्ध्वपातनम्
ūrdhvapātanam
|
ऊर्ध्वपातने
ūrdhvapātane
|
ऊर्ध्वपातनानि
ūrdhvapātanāni
|
Instrumental |
ऊर्ध्वपातनेन
ūrdhvapātanena
|
ऊर्ध्वपातनाभ्याम्
ūrdhvapātanābhyām
|
ऊर्ध्वपातनैः
ūrdhvapātanaiḥ
|
Dativo |
ऊर्ध्वपातनाय
ūrdhvapātanāya
|
ऊर्ध्वपातनाभ्याम्
ūrdhvapātanābhyām
|
ऊर्ध्वपातनेभ्यः
ūrdhvapātanebhyaḥ
|
Ablativo |
ऊर्ध्वपातनात्
ūrdhvapātanāt
|
ऊर्ध्वपातनाभ्याम्
ūrdhvapātanābhyām
|
ऊर्ध्वपातनेभ्यः
ūrdhvapātanebhyaḥ
|
Genitivo |
ऊर्ध्वपातनस्य
ūrdhvapātanasya
|
ऊर्ध्वपातनयोः
ūrdhvapātanayoḥ
|
ऊर्ध्वपातनानाम्
ūrdhvapātanānām
|
Locativo |
ऊर्ध्वपातने
ūrdhvapātane
|
ऊर्ध्वपातनयोः
ūrdhvapātanayoḥ
|
ऊर्ध्वपातनेषु
ūrdhvapātaneṣu
|