| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभक्तिका
ūrdhvabhaktikā
|
ऊर्ध्वभक्तिके
ūrdhvabhaktike
|
ऊर्ध्वभक्तिकाः
ūrdhvabhaktikāḥ
|
Vocativo |
ऊर्ध्वभक्तिके
ūrdhvabhaktike
|
ऊर्ध्वभक्तिके
ūrdhvabhaktike
|
ऊर्ध्वभक्तिकाः
ūrdhvabhaktikāḥ
|
Acusativo |
ऊर्ध्वभक्तिकाम्
ūrdhvabhaktikām
|
ऊर्ध्वभक्तिके
ūrdhvabhaktike
|
ऊर्ध्वभक्तिकाः
ūrdhvabhaktikāḥ
|
Instrumental |
ऊर्ध्वभक्तिकया
ūrdhvabhaktikayā
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकाभिः
ūrdhvabhaktikābhiḥ
|
Dativo |
ऊर्ध्वभक्तिकायै
ūrdhvabhaktikāyai
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकाभ्यः
ūrdhvabhaktikābhyaḥ
|
Ablativo |
ऊर्ध्वभक्तिकायाः
ūrdhvabhaktikāyāḥ
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकाभ्यः
ūrdhvabhaktikābhyaḥ
|
Genitivo |
ऊर्ध्वभक्तिकायाः
ūrdhvabhaktikāyāḥ
|
ऊर्ध्वभक्तिकयोः
ūrdhvabhaktikayoḥ
|
ऊर्ध्वभक्तिकानाम्
ūrdhvabhaktikānām
|
Locativo |
ऊर्ध्वभक्तिकायाम्
ūrdhvabhaktikāyām
|
ऊर्ध्वभक्तिकयोः
ūrdhvabhaktikayoḥ
|
ऊर्ध्वभक्तिकासु
ūrdhvabhaktikāsu
|