| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभागा
ūrdhvabhāgā
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागाः
ūrdhvabhāgāḥ
|
Vocativo |
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागाः
ūrdhvabhāgāḥ
|
Acusativo |
ऊर्ध्वभागाम्
ūrdhvabhāgām
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागाः
ūrdhvabhāgāḥ
|
Instrumental |
ऊर्ध्वभागया
ūrdhvabhāgayā
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागाभिः
ūrdhvabhāgābhiḥ
|
Dativo |
ऊर्ध्वभागायै
ūrdhvabhāgāyai
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागाभ्यः
ūrdhvabhāgābhyaḥ
|
Ablativo |
ऊर्ध्वभागायाः
ūrdhvabhāgāyāḥ
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागाभ्यः
ūrdhvabhāgābhyaḥ
|
Genitivo |
ऊर्ध्वभागायाः
ūrdhvabhāgāyāḥ
|
ऊर्ध्वभागयोः
ūrdhvabhāgayoḥ
|
ऊर्ध्वभागानाम्
ūrdhvabhāgānām
|
Locativo |
ऊर्ध्वभागायाम्
ūrdhvabhāgāyām
|
ऊर्ध्वभागयोः
ūrdhvabhāgayoḥ
|
ऊर्ध्वभागासु
ūrdhvabhāgāsu
|