| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभागम्
ūrdhvabhāgam
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागानि
ūrdhvabhāgāni
|
Vocativo |
ऊर्ध्वभाग
ūrdhvabhāga
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागानि
ūrdhvabhāgāni
|
Acusativo |
ऊर्ध्वभागम्
ūrdhvabhāgam
|
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागानि
ūrdhvabhāgāni
|
Instrumental |
ऊर्ध्वभागेन
ūrdhvabhāgena
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागैः
ūrdhvabhāgaiḥ
|
Dativo |
ऊर्ध्वभागाय
ūrdhvabhāgāya
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागेभ्यः
ūrdhvabhāgebhyaḥ
|
Ablativo |
ऊर्ध्वभागात्
ūrdhvabhāgāt
|
ऊर्ध्वभागाभ्याम्
ūrdhvabhāgābhyām
|
ऊर्ध्वभागेभ्यः
ūrdhvabhāgebhyaḥ
|
Genitivo |
ऊर्ध्वभागस्य
ūrdhvabhāgasya
|
ऊर्ध्वभागयोः
ūrdhvabhāgayoḥ
|
ऊर्ध्वभागानाम्
ūrdhvabhāgānām
|
Locativo |
ऊर्ध्वभागे
ūrdhvabhāge
|
ऊर्ध्वभागयोः
ūrdhvabhāgayoḥ
|
ऊर्ध्वभागेषु
ūrdhvabhāgeṣu
|