| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमन्थिनी
ūrdhvamanthinī
|
ऊर्ध्वमन्थिन्यौ
ūrdhvamanthinyau
|
ऊर्ध्वमन्थिन्यः
ūrdhvamanthinyaḥ
|
Vocativo |
ऊर्ध्वमन्थिनि
ūrdhvamanthini
|
ऊर्ध्वमन्थिन्यौ
ūrdhvamanthinyau
|
ऊर्ध्वमन्थिन्यः
ūrdhvamanthinyaḥ
|
Acusativo |
ऊर्ध्वमन्थिनीम्
ūrdhvamanthinīm
|
ऊर्ध्वमन्थिन्यौ
ūrdhvamanthinyau
|
ऊर्ध्वमन्थिनीः
ūrdhvamanthinīḥ
|
Instrumental |
ऊर्ध्वमन्थिन्या
ūrdhvamanthinyā
|
ऊर्ध्वमन्थिनीभ्याम्
ūrdhvamanthinībhyām
|
ऊर्ध्वमन्थिनीभिः
ūrdhvamanthinībhiḥ
|
Dativo |
ऊर्ध्वमन्थिन्यै
ūrdhvamanthinyai
|
ऊर्ध्वमन्थिनीभ्याम्
ūrdhvamanthinībhyām
|
ऊर्ध्वमन्थिनीभ्यः
ūrdhvamanthinībhyaḥ
|
Ablativo |
ऊर्ध्वमन्थिन्याः
ūrdhvamanthinyāḥ
|
ऊर्ध्वमन्थिनीभ्याम्
ūrdhvamanthinībhyām
|
ऊर्ध्वमन्थिनीभ्यः
ūrdhvamanthinībhyaḥ
|
Genitivo |
ऊर्ध्वमन्थिन्याः
ūrdhvamanthinyāḥ
|
ऊर्ध्वमन्थिन्योः
ūrdhvamanthinyoḥ
|
ऊर्ध्वमन्थिनीनाम्
ūrdhvamanthinīnām
|
Locativo |
ऊर्ध्वमन्थिन्याम्
ūrdhvamanthinyām
|
ऊर्ध्वमन्थिन्योः
ūrdhvamanthinyoḥ
|
ऊर्ध्वमन्थिनीषु
ūrdhvamanthinīṣu
|